Declension table of ?smāyayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smāyayiṣyat | smāyayiṣyantī smāyayiṣyatī | smāyayiṣyanti |
Vocative | smāyayiṣyat | smāyayiṣyantī smāyayiṣyatī | smāyayiṣyanti |
Accusative | smāyayiṣyat | smāyayiṣyantī smāyayiṣyatī | smāyayiṣyanti |
Instrumental | smāyayiṣyatā | smāyayiṣyadbhyām | smāyayiṣyadbhiḥ |
Dative | smāyayiṣyate | smāyayiṣyadbhyām | smāyayiṣyadbhyaḥ |
Ablative | smāyayiṣyataḥ | smāyayiṣyadbhyām | smāyayiṣyadbhyaḥ |
Genitive | smāyayiṣyataḥ | smāyayiṣyatoḥ | smāyayiṣyatām |
Locative | smāyayiṣyati | smāyayiṣyatoḥ | smāyayiṣyatsu |