Declension table of ?smāyayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesmāyayiṣyantī smāyayiṣyantyau smāyayiṣyantyaḥ
Vocativesmāyayiṣyanti smāyayiṣyantyau smāyayiṣyantyaḥ
Accusativesmāyayiṣyantīm smāyayiṣyantyau smāyayiṣyantīḥ
Instrumentalsmāyayiṣyantyā smāyayiṣyantībhyām smāyayiṣyantībhiḥ
Dativesmāyayiṣyantyai smāyayiṣyantībhyām smāyayiṣyantībhyaḥ
Ablativesmāyayiṣyantyāḥ smāyayiṣyantībhyām smāyayiṣyantībhyaḥ
Genitivesmāyayiṣyantyāḥ smāyayiṣyantyoḥ smāyayiṣyantīnām
Locativesmāyayiṣyantyām smāyayiṣyantyoḥ smāyayiṣyantīṣu

Compound smāyayiṣyanti - smāyayiṣyantī -

Adverb -smāyayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria