Declension table of ?smāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesmāpayiṣyamāṇam smāpayiṣyamāṇe smāpayiṣyamāṇāni
Vocativesmāpayiṣyamāṇa smāpayiṣyamāṇe smāpayiṣyamāṇāni
Accusativesmāpayiṣyamāṇam smāpayiṣyamāṇe smāpayiṣyamāṇāni
Instrumentalsmāpayiṣyamāṇena smāpayiṣyamāṇābhyām smāpayiṣyamāṇaiḥ
Dativesmāpayiṣyamāṇāya smāpayiṣyamāṇābhyām smāpayiṣyamāṇebhyaḥ
Ablativesmāpayiṣyamāṇāt smāpayiṣyamāṇābhyām smāpayiṣyamāṇebhyaḥ
Genitivesmāpayiṣyamāṇasya smāpayiṣyamāṇayoḥ smāpayiṣyamāṇānām
Locativesmāpayiṣyamāṇe smāpayiṣyamāṇayoḥ smāpayiṣyamāṇeṣu

Compound smāpayiṣyamāṇa -

Adverb -smāpayiṣyamāṇam -smāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria