Declension table of ?smāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativesmāpayiṣyat smāpayiṣyantī smāpayiṣyatī smāpayiṣyanti
Vocativesmāpayiṣyat smāpayiṣyantī smāpayiṣyatī smāpayiṣyanti
Accusativesmāpayiṣyat smāpayiṣyantī smāpayiṣyatī smāpayiṣyanti
Instrumentalsmāpayiṣyatā smāpayiṣyadbhyām smāpayiṣyadbhiḥ
Dativesmāpayiṣyate smāpayiṣyadbhyām smāpayiṣyadbhyaḥ
Ablativesmāpayiṣyataḥ smāpayiṣyadbhyām smāpayiṣyadbhyaḥ
Genitivesmāpayiṣyataḥ smāpayiṣyatoḥ smāpayiṣyatām
Locativesmāpayiṣyati smāpayiṣyatoḥ smāpayiṣyatsu

Adverb -smāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria