Declension table of ?sismayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesismayiṣyamāṇā sismayiṣyamāṇe sismayiṣyamāṇāḥ
Vocativesismayiṣyamāṇe sismayiṣyamāṇe sismayiṣyamāṇāḥ
Accusativesismayiṣyamāṇām sismayiṣyamāṇe sismayiṣyamāṇāḥ
Instrumentalsismayiṣyamāṇayā sismayiṣyamāṇābhyām sismayiṣyamāṇābhiḥ
Dativesismayiṣyamāṇāyai sismayiṣyamāṇābhyām sismayiṣyamāṇābhyaḥ
Ablativesismayiṣyamāṇāyāḥ sismayiṣyamāṇābhyām sismayiṣyamāṇābhyaḥ
Genitivesismayiṣyamāṇāyāḥ sismayiṣyamāṇayoḥ sismayiṣyamāṇānām
Locativesismayiṣyamāṇāyām sismayiṣyamāṇayoḥ sismayiṣyamāṇāsu

Adverb -sismayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria