Declension table of ?sismayiṣitavyā

Deva

FeminineSingularDualPlural
Nominativesismayiṣitavyā sismayiṣitavye sismayiṣitavyāḥ
Vocativesismayiṣitavye sismayiṣitavye sismayiṣitavyāḥ
Accusativesismayiṣitavyām sismayiṣitavye sismayiṣitavyāḥ
Instrumentalsismayiṣitavyayā sismayiṣitavyābhyām sismayiṣitavyābhiḥ
Dativesismayiṣitavyāyai sismayiṣitavyābhyām sismayiṣitavyābhyaḥ
Ablativesismayiṣitavyāyāḥ sismayiṣitavyābhyām sismayiṣitavyābhyaḥ
Genitivesismayiṣitavyāyāḥ sismayiṣitavyayoḥ sismayiṣitavyānām
Locativesismayiṣitavyāyām sismayiṣitavyayoḥ sismayiṣitavyāsu

Adverb -sismayiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria