Declension table of ?smāpitavya

Deva

MasculineSingularDualPlural
Nominativesmāpitavyaḥ smāpitavyau smāpitavyāḥ
Vocativesmāpitavya smāpitavyau smāpitavyāḥ
Accusativesmāpitavyam smāpitavyau smāpitavyān
Instrumentalsmāpitavyena smāpitavyābhyām smāpitavyaiḥ smāpitavyebhiḥ
Dativesmāpitavyāya smāpitavyābhyām smāpitavyebhyaḥ
Ablativesmāpitavyāt smāpitavyābhyām smāpitavyebhyaḥ
Genitivesmāpitavyasya smāpitavyayoḥ smāpitavyānām
Locativesmāpitavye smāpitavyayoḥ smāpitavyeṣu

Compound smāpitavya -

Adverb -smāpitavyam -smāpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria