Declension table of ?sismayiṣita

Deva

MasculineSingularDualPlural
Nominativesismayiṣitaḥ sismayiṣitau sismayiṣitāḥ
Vocativesismayiṣita sismayiṣitau sismayiṣitāḥ
Accusativesismayiṣitam sismayiṣitau sismayiṣitān
Instrumentalsismayiṣitena sismayiṣitābhyām sismayiṣitaiḥ sismayiṣitebhiḥ
Dativesismayiṣitāya sismayiṣitābhyām sismayiṣitebhyaḥ
Ablativesismayiṣitāt sismayiṣitābhyām sismayiṣitebhyaḥ
Genitivesismayiṣitasya sismayiṣitayoḥ sismayiṣitānām
Locativesismayiṣite sismayiṣitayoḥ sismayiṣiteṣu

Compound sismayiṣita -

Adverb -sismayiṣitam -sismayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria