Declension table of ?smāpya

Deva

NeuterSingularDualPlural
Nominativesmāpyam smāpye smāpyāni
Vocativesmāpya smāpye smāpyāni
Accusativesmāpyam smāpye smāpyāni
Instrumentalsmāpyena smāpyābhyām smāpyaiḥ
Dativesmāpyāya smāpyābhyām smāpyebhyaḥ
Ablativesmāpyāt smāpyābhyām smāpyebhyaḥ
Genitivesmāpyasya smāpyayoḥ smāpyānām
Locativesmāpye smāpyayoḥ smāpyeṣu

Compound smāpya -

Adverb -smāpyam -smāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria