Declension table of ?smāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativesmāpayiṣyan smāpayiṣyantau smāpayiṣyantaḥ
Vocativesmāpayiṣyan smāpayiṣyantau smāpayiṣyantaḥ
Accusativesmāpayiṣyantam smāpayiṣyantau smāpayiṣyataḥ
Instrumentalsmāpayiṣyatā smāpayiṣyadbhyām smāpayiṣyadbhiḥ
Dativesmāpayiṣyate smāpayiṣyadbhyām smāpayiṣyadbhyaḥ
Ablativesmāpayiṣyataḥ smāpayiṣyadbhyām smāpayiṣyadbhyaḥ
Genitivesmāpayiṣyataḥ smāpayiṣyatoḥ smāpayiṣyatām
Locativesmāpayiṣyati smāpayiṣyatoḥ smāpayiṣyatsu

Compound smāpayiṣyat -

Adverb -smāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria