Declension table of ?smayat

Deva

NeuterSingularDualPlural
Nominativesmayat smayantī smayatī smayanti
Vocativesmayat smayantī smayatī smayanti
Accusativesmayat smayantī smayatī smayanti
Instrumentalsmayatā smayadbhyām smayadbhiḥ
Dativesmayate smayadbhyām smayadbhyaḥ
Ablativesmayataḥ smayadbhyām smayadbhyaḥ
Genitivesmayataḥ smayatoḥ smayatām
Locativesmayati smayatoḥ smayatsu

Adverb -smayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria