तिङन्तावली
स्मि
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्मयति
स्मयतः
स्मयन्ति
मध्यम
स्मयसि
स्मयथः
स्मयथ
उत्तम
स्मयामि
स्मयावः
स्मयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्मयते
स्मयेते
स्मयन्ते
मध्यम
स्मयसे
स्मयेथे
स्मयध्वे
उत्तम
स्मये
स्मयावहे
स्मयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्मीयते
स्मीयेते
स्मीयन्ते
मध्यम
स्मीयसे
स्मीयेथे
स्मीयध्वे
उत्तम
स्मीये
स्मीयावहे
स्मीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्मयत्
अस्मयताम्
अस्मयन्
मध्यम
अस्मयः
अस्मयतम्
अस्मयत
उत्तम
अस्मयम्
अस्मयाव
अस्मयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्मयत
अस्मयेताम्
अस्मयन्त
मध्यम
अस्मयथाः
अस्मयेथाम्
अस्मयध्वम्
उत्तम
अस्मये
अस्मयावहि
अस्मयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्मीयत
अस्मीयेताम्
अस्मीयन्त
मध्यम
अस्मीयथाः
अस्मीयेथाम्
अस्मीयध्वम्
उत्तम
अस्मीये
अस्मीयावहि
अस्मीयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्मयेत्
स्मयेताम्
स्मयेयुः
मध्यम
स्मयेः
स्मयेतम्
स्मयेत
उत्तम
स्मयेयम्
स्मयेव
स्मयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्मयेत
स्मयेयाताम्
स्मयेरन्
मध्यम
स्मयेथाः
स्मयेयाथाम्
स्मयेध्वम्
उत्तम
स्मयेय
स्मयेवहि
स्मयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्मीयेत
स्मीयेयाताम्
स्मीयेरन्
मध्यम
स्मीयेथाः
स्मीयेयाथाम्
स्मीयेध्वम्
उत्तम
स्मीयेय
स्मीयेवहि
स्मीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्मयतु
स्मयताम्
स्मयन्तु
मध्यम
स्मय
स्मयतम्
स्मयत
उत्तम
स्मयानि
स्मयाव
स्मयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्मयताम्
स्मयेताम्
स्मयन्ताम्
मध्यम
स्मयस्व
स्मयेथाम्
स्मयध्वम्
उत्तम
स्मयै
स्मयावहै
स्मयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्मीयताम्
स्मीयेताम्
स्मीयन्ताम्
मध्यम
स्मीयस्व
स्मीयेथाम्
स्मीयध्वम्
उत्तम
स्मीयै
स्मीयावहै
स्मीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्मेष्यति
स्मेष्यतः
स्मेष्यन्ति
मध्यम
स्मेष्यसि
स्मेष्यथः
स्मेष्यथ
उत्तम
स्मेष्यामि
स्मेष्यावः
स्मेष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्मेष्यते
स्मेष्येते
स्मेष्यन्ते
मध्यम
स्मेष्यसे
स्मेष्येथे
स्मेष्यध्वे
उत्तम
स्मेष्ये
स्मेष्यावहे
स्मेष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्मेता
स्मेतारौ
स्मेतारः
मध्यम
स्मेतासि
स्मेतास्थः
स्मेतास्थ
उत्तम
स्मेतास्मि
स्मेतास्वः
स्मेतास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिष्माय
सिष्मियतुः
सिष्मियुः
मध्यम
सिष्मेथ
सिष्मयिथ
सिष्मियथुः
सिष्मिय
उत्तम
सिष्माय
सिष्मय
सिष्मियिव
सिष्मयिव
सिष्मियिम
सिष्मयिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सिष्मिये
सिष्मियाते
सिष्मियिरे
मध्यम
सिष्मियिषे
सिष्मियाथे
सिष्मियिध्वे
उत्तम
सिष्मिये
सिष्मियिवहे
सिष्मियिमहे
लुङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्मिष्ट
अस्मिषाताम्
अस्मिषत
मध्यम
अस्मिष्ठाः
अस्मिषाथाम्
अस्मिढ्वम्
उत्तम
अस्मिषि
अस्मिष्वहि
अस्मिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्मीयात्
स्मीयास्ताम्
स्मीयासुः
मध्यम
स्मीयाः
स्मीयास्तम्
स्मीयास्त
उत्तम
स्मीयासम्
स्मीयास्व
स्मीयास्म
कृदन्त
क्त
स्मित
m.
n.
स्मिता
f.
क्तवतु
स्मितवत्
m.
n.
स्मितवती
f.
शतृ
स्मयत्
m.
n.
स्मयन्ती
f.
शानच्
स्मयमान
m.
n.
स्मयमाना
f.
शानच् कर्मणि
स्मीयमान
m.
n.
स्मीयमाना
f.
लुडादेश पर
स्मेष्यत्
m.
n.
स्मेष्यन्ती
f.
लुडादेश आत्म
स्मेष्यमाण
m.
n.
स्मेष्यमाणा
f.
तव्य
स्मेतव्य
m.
n.
स्मेतव्या
f.
यत्
स्मेय
m.
n.
स्मेया
f.
अनीयर्
स्मयनीय
m.
n.
स्मयनीया
f.
लिडादेश पर
सिष्मिवस्
m.
n.
सिष्म्युषी
f.
लिडादेश आत्म
सिष्म्याण
m.
n.
सिष्म्याणा
f.
अव्यय
तुमुन्
स्मेतुम्
क्त्वा
स्मित्वा
क्त्वा
स्मयित्वा
ल्यप्
॰स्मित्य
ल्यप्
॰स्मयित्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्माययति
स्मापयति
स्माययतः
स्मापयतः
स्माययन्ति
स्मापयन्ति
मध्यम
स्माययसि
स्मापयसि
स्माययथः
स्मापयथः
स्माययथ
स्मापयथ
उत्तम
स्माययामि
स्मापयामि
स्माययावः
स्मापयावः
स्माययामः
स्मापयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्माययते
स्मापयते
स्माययेते
स्मापयेते
स्माययन्ते
स्मापयन्ते
मध्यम
स्माययसे
स्मापयसे
स्माययेथे
स्मापयेथे
स्माययध्वे
स्मापयध्वे
उत्तम
स्मायये
स्मापये
स्माययावहे
स्मापयावहे
स्माययामहे
स्मापयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्माय्यते
स्माप्यते
स्माय्येते
स्माप्येते
स्माय्यन्ते
स्माप्यन्ते
मध्यम
स्माय्यसे
स्माप्यसे
स्माय्येथे
स्माप्येथे
स्माय्यध्वे
स्माप्यध्वे
उत्तम
स्माय्ये
स्माप्ये
स्माय्यावहे
स्माप्यावहे
स्माय्यामहे
स्माप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्माययत्
अस्मापयत्
अस्माययताम्
अस्मापयताम्
अस्माययन्
अस्मापयन्
मध्यम
अस्माययः
अस्मापयः
अस्माययतम्
अस्मापयतम्
अस्माययत
अस्मापयत
उत्तम
अस्माययम्
अस्मापयम्
अस्माययाव
अस्मापयाव
अस्माययाम
अस्मापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्माययत
अस्मापयत
अस्माययेताम्
अस्मापयेताम्
अस्माययन्त
अस्मापयन्त
मध्यम
अस्माययथाः
अस्मापयथाः
अस्माययेथाम्
अस्मापयेथाम्
अस्माययध्वम्
अस्मापयध्वम्
उत्तम
अस्मायये
अस्मापये
अस्माययावहि
अस्मापयावहि
अस्माययामहि
अस्मापयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्माय्यत
अस्माप्यत
अस्माय्येताम्
अस्माप्येताम्
अस्माय्यन्त
अस्माप्यन्त
मध्यम
अस्माय्यथाः
अस्माप्यथाः
अस्माय्येथाम्
अस्माप्येथाम्
अस्माय्यध्वम्
अस्माप्यध्वम्
उत्तम
अस्माय्ये
अस्माप्ये
अस्माय्यावहि
अस्माप्यावहि
अस्माय्यामहि
अस्माप्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्माययेत्
स्मापयेत्
स्माययेताम्
स्मापयेताम्
स्माययेयुः
स्मापयेयुः
मध्यम
स्माययेः
स्मापयेः
स्माययेतम्
स्मापयेतम्
स्माययेत
स्मापयेत
उत्तम
स्माययेयम्
स्मापयेयम्
स्माययेव
स्मापयेव
स्माययेम
स्मापयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्माययेत
स्मापयेत
स्माययेयाताम्
स्मापयेयाताम्
स्माययेरन्
स्मापयेरन्
मध्यम
स्माययेथाः
स्मापयेथाः
स्माययेयाथाम्
स्मापयेयाथाम्
स्माययेध्वम्
स्मापयेध्वम्
उत्तम
स्माययेय
स्मापयेय
स्माययेवहि
स्मापयेवहि
स्माययेमहि
स्मापयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्माय्येत
स्माप्येत
स्माय्येयाताम्
स्माप्येयाताम्
स्माय्येरन्
स्माप्येरन्
मध्यम
स्माय्येथाः
स्माप्येथाः
स्माय्येयाथाम्
स्माप्येयाथाम्
स्माय्येध्वम्
स्माप्येध्वम्
उत्तम
स्माय्येय
स्माप्येय
स्माय्येवहि
स्माप्येवहि
स्माय्येमहि
स्माप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्माययतु
स्मापयतु
स्माययताम्
स्मापयताम्
स्माययन्तु
स्मापयन्तु
मध्यम
स्मायय
स्मापय
स्माययतम्
स्मापयतम्
स्माययत
स्मापयत
उत्तम
स्माययानि
स्मापयानि
स्माययाव
स्मापयाव
स्माययाम
स्मापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्माययताम्
स्मापयताम्
स्माययेताम्
स्मापयेताम्
स्माययन्ताम्
स्मापयन्ताम्
मध्यम
स्माययस्व
स्मापयस्व
स्माययेथाम्
स्मापयेथाम्
स्माययध्वम्
स्मापयध्वम्
उत्तम
स्माययै
स्मापयै
स्माययावहै
स्मापयावहै
स्माययामहै
स्मापयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्माय्यताम्
स्माप्यताम्
स्माय्येताम्
स्माप्येताम्
स्माय्यन्ताम्
स्माप्यन्ताम्
मध्यम
स्माय्यस्व
स्माप्यस्व
स्माय्येथाम्
स्माप्येथाम्
स्माय्यध्वम्
स्माप्यध्वम्
उत्तम
स्माय्यै
स्माप्यै
स्माय्यावहै
स्माप्यावहै
स्माय्यामहै
स्माप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्माययिष्यति
स्मापयिष्यति
स्माययिष्यतः
स्मापयिष्यतः
स्माययिष्यन्ति
स्मापयिष्यन्ति
मध्यम
स्माययिष्यसि
स्मापयिष्यसि
स्माययिष्यथः
स्मापयिष्यथः
स्माययिष्यथ
स्मापयिष्यथ
उत्तम
स्माययिष्यामि
स्मापयिष्यामि
स्माययिष्यावः
स्मापयिष्यावः
स्माययिष्यामः
स्मापयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्माययिष्यते
स्मापयिष्यते
स्माययिष्येते
स्मापयिष्येते
स्माययिष्यन्ते
स्मापयिष्यन्ते
मध्यम
स्माययिष्यसे
स्मापयिष्यसे
स्माययिष्येथे
स्मापयिष्येथे
स्माययिष्यध्वे
स्मापयिष्यध्वे
उत्तम
स्माययिष्ये
स्मापयिष्ये
स्माययिष्यावहे
स्मापयिष्यावहे
स्माययिष्यामहे
स्मापयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्मायिता
स्मापिता
स्मायितारौ
स्मापितारौ
स्मायितारः
स्मापितारः
मध्यम
स्मायितासि
स्मापितासि
स्मायितास्थः
स्मापितास्थः
स्मायितास्थ
स्मापितास्थ
उत्तम
स्मायितास्मि
स्मापितास्मि
स्मायितास्वः
स्मापितास्वः
स्मायितास्मः
स्मापितास्मः
कृदन्त
क्त
स्मायित
m.
n.
स्मायिता
f.
क्त
स्मापित
m.
n.
स्मापिता
f.
क्तवतु
स्मापितवत्
m.
n.
स्मापितवती
f.
क्तवतु
स्मायितवत्
m.
n.
स्मायितवती
f.
शतृ
स्माययत्
m.
n.
स्माययन्ती
f.
शतृ
स्मापयत्
m.
n.
स्मापयन्ती
f.
शानच्
स्मापयमान
m.
n.
स्मापयमाना
f.
शानच्
स्माययमान
m.
n.
स्माययमाना
f.
शानच् कर्मणि
स्माय्यमान
m.
n.
स्माय्यमाना
f.
शानच् कर्मणि
स्माप्यमान
m.
n.
स्माप्यमाना
f.
लुडादेश पर
स्मापयिष्यत्
m.
n.
स्मापयिष्यन्ती
f.
लुडादेश पर
स्माययिष्यत्
m.
n.
स्माययिष्यन्ती
f.
लुडादेश आत्म
स्माययिष्यमाण
m.
n.
स्माययिष्यमाणा
f.
लुडादेश आत्म
स्मापयिष्यमाण
m.
n.
स्मापयिष्यमाणा
f.
यत्
स्माप्य
m.
n.
स्माप्या
f.
अनीयर्
स्मापनीय
m.
n.
स्मापनीया
f.
तव्य
स्मापितव्य
m.
n.
स्मापितव्या
f.
यत्
स्माय्य
m.
n.
स्माय्या
f.
अनीयर्
स्मायनीय
m.
n.
स्मायनीया
f.
तव्य
स्मायितव्य
m.
n.
स्मायितव्या
f.
अव्यय
तुमुन्
स्मायितुम्
तुमुन्
स्मापितुम्
क्त्वा
स्मायित्वा
क्त्वा
स्मापित्वा
ल्यप्
॰स्माय्य
ल्यप्
॰स्माप्य
लिट्
स्माययाम्
लिट्
स्मापयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिस्मयिषति
सिस्मयिषतः
सिस्मयिषन्ति
मध्यम
सिस्मयिषसि
सिस्मयिषथः
सिस्मयिषथ
उत्तम
सिस्मयिषामि
सिस्मयिषावः
सिस्मयिषामः
कर्मणि
एक
द्वि
बहु
प्रथम
सिस्मयिष्यते
सिस्मयिष्येते
सिस्मयिष्यन्ते
मध्यम
सिस्मयिष्यसे
सिस्मयिष्येथे
सिस्मयिष्यध्वे
उत्तम
सिस्मयिष्ये
सिस्मयिष्यावहे
सिस्मयिष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असिस्मयिषत्
असिस्मयिषताम्
असिस्मयिषन्
मध्यम
असिस्मयिषः
असिस्मयिषतम्
असिस्मयिषत
उत्तम
असिस्मयिषम्
असिस्मयिषाव
असिस्मयिषाम
कर्मणि
एक
द्वि
बहु
प्रथम
असिस्मयिष्यत
असिस्मयिष्येताम्
असिस्मयिष्यन्त
मध्यम
असिस्मयिष्यथाः
असिस्मयिष्येथाम्
असिस्मयिष्यध्वम्
उत्तम
असिस्मयिष्ये
असिस्मयिष्यावहि
असिस्मयिष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिस्मयिषेत्
सिस्मयिषेताम्
सिस्मयिषेयुः
मध्यम
सिस्मयिषेः
सिस्मयिषेतम्
सिस्मयिषेत
उत्तम
सिस्मयिषेयम्
सिस्मयिषेव
सिस्मयिषेम
कर्मणि
एक
द्वि
बहु
प्रथम
सिस्मयिष्येत
सिस्मयिष्येयाताम्
सिस्मयिष्येरन्
मध्यम
सिस्मयिष्येथाः
सिस्मयिष्येयाथाम्
सिस्मयिष्येध्वम्
उत्तम
सिस्मयिष्येय
सिस्मयिष्येवहि
सिस्मयिष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिस्मयिषतु
सिस्मयिषताम्
सिस्मयिषन्तु
मध्यम
सिस्मयिष
सिस्मयिषतम्
सिस्मयिषत
उत्तम
सिस्मयिषाणि
सिस्मयिषाव
सिस्मयिषाम
कर्मणि
एक
द्वि
बहु
प्रथम
सिस्मयिष्यताम्
सिस्मयिष्येताम्
सिस्मयिष्यन्ताम्
मध्यम
सिस्मयिष्यस्व
सिस्मयिष्येथाम्
सिस्मयिष्यध्वम्
उत्तम
सिस्मयिष्यै
सिस्मयिष्यावहै
सिस्मयिष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिस्मयिषिष्यति
सिस्मयिषिष्यतः
सिस्मयिषिष्यन्ति
मध्यम
सिस्मयिषिष्यसि
सिस्मयिषिष्यथः
सिस्मयिषिष्यथ
उत्तम
सिस्मयिषिष्यामि
सिस्मयिषिष्यावः
सिस्मयिषिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिस्मयिषिता
सिस्मयिषितारौ
सिस्मयिषितारः
मध्यम
सिस्मयिषितासि
सिस्मयिषितास्थः
सिस्मयिषितास्थ
उत्तम
सिस्मयिषितास्मि
सिस्मयिषितास्वः
सिस्मयिषितास्मः
कृदन्त
क्त
सिस्मयिषित
m.
n.
सिस्मयिषिता
f.
क्तवतु
सिस्मयिषितवत्
m.
n.
सिस्मयिषितवती
f.
शतृ
सिस्मयिषत्
m.
n.
सिस्मयिषन्ती
f.
शानच् कर्मणि
सिस्मयिष्यमाण
m.
n.
सिस्मयिष्यमाणा
f.
लुडादेश पर
सिस्मयिषिष्यत्
m.
n.
सिस्मयिषिष्यन्ती
f.
तव्य
सिस्मयिषितव्य
m.
n.
सिस्मयिषितव्या
f.
अनीयर्
सिस्मयिषणीय
m.
n.
सिस्मयिषणीया
f.
यत्
सिस्मयिष्य
m.
n.
सिस्मयिष्या
f.
अव्यय
तुमुन्
सिस्मयिषितुम्
क्त्वा
सिस्मयिषित्वा
ल्यप्
॰सिस्मयिष्य
लिट्
सिस्मयिषाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024