Declension table of ?sismayiṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativesismayiṣiṣyantī sismayiṣiṣyantyau sismayiṣiṣyantyaḥ
Vocativesismayiṣiṣyanti sismayiṣiṣyantyau sismayiṣiṣyantyaḥ
Accusativesismayiṣiṣyantīm sismayiṣiṣyantyau sismayiṣiṣyantīḥ
Instrumentalsismayiṣiṣyantyā sismayiṣiṣyantībhyām sismayiṣiṣyantībhiḥ
Dativesismayiṣiṣyantyai sismayiṣiṣyantībhyām sismayiṣiṣyantībhyaḥ
Ablativesismayiṣiṣyantyāḥ sismayiṣiṣyantībhyām sismayiṣiṣyantībhyaḥ
Genitivesismayiṣiṣyantyāḥ sismayiṣiṣyantyoḥ sismayiṣiṣyantīnām
Locativesismayiṣiṣyantyām sismayiṣiṣyantyoḥ sismayiṣiṣyantīṣu

Compound sismayiṣiṣyanti - sismayiṣiṣyantī -

Adverb -sismayiṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria