Declension table of ?smāyitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smāyitavyam | smāyitavye | smāyitavyāni |
Vocative | smāyitavya | smāyitavye | smāyitavyāni |
Accusative | smāyitavyam | smāyitavye | smāyitavyāni |
Instrumental | smāyitavyena | smāyitavyābhyām | smāyitavyaiḥ |
Dative | smāyitavyāya | smāyitavyābhyām | smāyitavyebhyaḥ |
Ablative | smāyitavyāt | smāyitavyābhyām | smāyitavyebhyaḥ |
Genitive | smāyitavyasya | smāyitavyayoḥ | smāyitavyānām |
Locative | smāyitavye | smāyitavyayoḥ | smāyitavyeṣu |