Declension table of ?smāyitavat

Deva

NeuterSingularDualPlural
Nominativesmāyitavat smāyitavantī smāyitavatī smāyitavanti
Vocativesmāyitavat smāyitavantī smāyitavatī smāyitavanti
Accusativesmāyitavat smāyitavantī smāyitavatī smāyitavanti
Instrumentalsmāyitavatā smāyitavadbhyām smāyitavadbhiḥ
Dativesmāyitavate smāyitavadbhyām smāyitavadbhyaḥ
Ablativesmāyitavataḥ smāyitavadbhyām smāyitavadbhyaḥ
Genitivesmāyitavataḥ smāyitavatoḥ smāyitavatām
Locativesmāyitavati smāyitavatoḥ smāyitavatsu

Adverb -smāyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria