Declension table of ?smāyitavatī

Deva

FeminineSingularDualPlural
Nominativesmāyitavatī smāyitavatyau smāyitavatyaḥ
Vocativesmāyitavati smāyitavatyau smāyitavatyaḥ
Accusativesmāyitavatīm smāyitavatyau smāyitavatīḥ
Instrumentalsmāyitavatyā smāyitavatībhyām smāyitavatībhiḥ
Dativesmāyitavatyai smāyitavatībhyām smāyitavatībhyaḥ
Ablativesmāyitavatyāḥ smāyitavatībhyām smāyitavatībhyaḥ
Genitivesmāyitavatyāḥ smāyitavatyoḥ smāyitavatīnām
Locativesmāyitavatyām smāyitavatyoḥ smāyitavatīṣu

Compound smāyitavati - smāyitavatī -

Adverb -smāyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria