Declension table of ?sismayiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativesismayiṣaṇīyam sismayiṣaṇīye sismayiṣaṇīyāni
Vocativesismayiṣaṇīya sismayiṣaṇīye sismayiṣaṇīyāni
Accusativesismayiṣaṇīyam sismayiṣaṇīye sismayiṣaṇīyāni
Instrumentalsismayiṣaṇīyena sismayiṣaṇīyābhyām sismayiṣaṇīyaiḥ
Dativesismayiṣaṇīyāya sismayiṣaṇīyābhyām sismayiṣaṇīyebhyaḥ
Ablativesismayiṣaṇīyāt sismayiṣaṇīyābhyām sismayiṣaṇīyebhyaḥ
Genitivesismayiṣaṇīyasya sismayiṣaṇīyayoḥ sismayiṣaṇīyānām
Locativesismayiṣaṇīye sismayiṣaṇīyayoḥ sismayiṣaṇīyeṣu

Compound sismayiṣaṇīya -

Adverb -sismayiṣaṇīyam -sismayiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria