Declension table of ?smāyayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smāyayiṣyamāṇam | smāyayiṣyamāṇe | smāyayiṣyamāṇāni |
Vocative | smāyayiṣyamāṇa | smāyayiṣyamāṇe | smāyayiṣyamāṇāni |
Accusative | smāyayiṣyamāṇam | smāyayiṣyamāṇe | smāyayiṣyamāṇāni |
Instrumental | smāyayiṣyamāṇena | smāyayiṣyamāṇābhyām | smāyayiṣyamāṇaiḥ |
Dative | smāyayiṣyamāṇāya | smāyayiṣyamāṇābhyām | smāyayiṣyamāṇebhyaḥ |
Ablative | smāyayiṣyamāṇāt | smāyayiṣyamāṇābhyām | smāyayiṣyamāṇebhyaḥ |
Genitive | smāyayiṣyamāṇasya | smāyayiṣyamāṇayoḥ | smāyayiṣyamāṇānām |
Locative | smāyayiṣyamāṇe | smāyayiṣyamāṇayoḥ | smāyayiṣyamāṇeṣu |