Declension table of ?smāyitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smāyitavān | smāyitavantau | smāyitavantaḥ |
Vocative | smāyitavan | smāyitavantau | smāyitavantaḥ |
Accusative | smāyitavantam | smāyitavantau | smāyitavataḥ |
Instrumental | smāyitavatā | smāyitavadbhyām | smāyitavadbhiḥ |
Dative | smāyitavate | smāyitavadbhyām | smāyitavadbhyaḥ |
Ablative | smāyitavataḥ | smāyitavadbhyām | smāyitavadbhyaḥ |
Genitive | smāyitavataḥ | smāyitavatoḥ | smāyitavatām |
Locative | smāyitavati | smāyitavatoḥ | smāyitavatsu |