Declension table of ?smeṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesmeṣyamāṇā smeṣyamāṇe smeṣyamāṇāḥ
Vocativesmeṣyamāṇe smeṣyamāṇe smeṣyamāṇāḥ
Accusativesmeṣyamāṇām smeṣyamāṇe smeṣyamāṇāḥ
Instrumentalsmeṣyamāṇayā smeṣyamāṇābhyām smeṣyamāṇābhiḥ
Dativesmeṣyamāṇāyai smeṣyamāṇābhyām smeṣyamāṇābhyaḥ
Ablativesmeṣyamāṇāyāḥ smeṣyamāṇābhyām smeṣyamāṇābhyaḥ
Genitivesmeṣyamāṇāyāḥ smeṣyamāṇayoḥ smeṣyamāṇānām
Locativesmeṣyamāṇāyām smeṣyamāṇayoḥ smeṣyamāṇāsu

Adverb -smeṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria