Declension table of ?smeṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smeṣyamāṇā | smeṣyamāṇe | smeṣyamāṇāḥ |
Vocative | smeṣyamāṇe | smeṣyamāṇe | smeṣyamāṇāḥ |
Accusative | smeṣyamāṇām | smeṣyamāṇe | smeṣyamāṇāḥ |
Instrumental | smeṣyamāṇayā | smeṣyamāṇābhyām | smeṣyamāṇābhiḥ |
Dative | smeṣyamāṇāyai | smeṣyamāṇābhyām | smeṣyamāṇābhyaḥ |
Ablative | smeṣyamāṇāyāḥ | smeṣyamāṇābhyām | smeṣyamāṇābhyaḥ |
Genitive | smeṣyamāṇāyāḥ | smeṣyamāṇayoḥ | smeṣyamāṇānām |
Locative | smeṣyamāṇāyām | smeṣyamāṇayoḥ | smeṣyamāṇāsu |