Conjugation tables of san_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsanomi sanvaḥ sanuvaḥ sanmaḥ sanumaḥ
Secondsanoṣi sanuthaḥ sanutha
Thirdsanoti sanutaḥ sanvanti


MiddleSingularDualPlural
Firstsanve sanvahe sanuvahe sanmahe sanumahe
Secondsanuṣe sanvāthe sanudhve
Thirdsanute sanvāte sanvate


PassiveSingularDualPlural
Firstsanye sanyāvahe sanyāmahe
Secondsanyase sanyethe sanyadhve
Thirdsanyate sanyete sanyante


Imperfect

ActiveSingularDualPlural
Firstasanavam asanva asanuva asanma asanuma
Secondasanoḥ asanutam asanuta
Thirdasanot asanutām asanvan


MiddleSingularDualPlural
Firstasanvi asanvahi asanuvahi asanmahi asanumahi
Secondasanuthāḥ asanvāthām asanudhvam
Thirdasanuta asanvātām asanvata


PassiveSingularDualPlural
Firstasanye asanyāvahi asanyāmahi
Secondasanyathāḥ asanyethām asanyadhvam
Thirdasanyata asanyetām asanyanta


Optative

ActiveSingularDualPlural
Firstsanuyām sanuyāva sanuyāma
Secondsanuyāḥ sanuyātam sanuyāta
Thirdsanuyāt sanuyātām sanuyuḥ


MiddleSingularDualPlural
Firstsanvīya sanvīvahi sanvīmahi
Secondsanvīthāḥ sanvīyāthām sanvīdhvam
Thirdsanvīta sanvīyātām sanvīran


PassiveSingularDualPlural
Firstsanyeya sanyevahi sanyemahi
Secondsanyethāḥ sanyeyāthām sanyedhvam
Thirdsanyeta sanyeyātām sanyeran


Imperative

ActiveSingularDualPlural
Firstsanavāni sanavāva sanavāma
Secondsanu sanutam sanuta
Thirdsanotu sanutām sanvantu


MiddleSingularDualPlural
Firstsanavai sanavāvahai sanavāmahai
Secondsanuṣva sanvāthām sanudhvam
Thirdsanutām sanvātām sanvatām


PassiveSingularDualPlural
Firstsanyai sanyāvahai sanyāmahai
Secondsanyasva sanyethām sanyadhvam
Thirdsanyatām sanyetām sanyantām


Future

ActiveSingularDualPlural
Firstsaniṣyāmi saniṣyāvaḥ saniṣyāmaḥ
Secondsaniṣyasi saniṣyathaḥ saniṣyatha
Thirdsaniṣyati saniṣyataḥ saniṣyanti


MiddleSingularDualPlural
Firstsaniṣye saniṣyāvahe saniṣyāmahe
Secondsaniṣyase saniṣyethe saniṣyadhve
Thirdsaniṣyate saniṣyete saniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsanitāsmi sanitāsvaḥ sanitāsmaḥ
Secondsanitāsi sanitāsthaḥ sanitāstha
Thirdsanitā sanitārau sanitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāna sasana seniva senima
Secondsenitha sasantha senathuḥ sena
Thirdsasāna senatuḥ senuḥ


MiddleSingularDualPlural
Firstsene senivahe senimahe
Secondseniṣe senāthe senidhve
Thirdsene senāte senire


Benedictive

ActiveSingularDualPlural
Firstsanyāsam sanyāsva sanyāsma
Secondsanyāḥ sanyāstam sanyāsta
Thirdsanyāt sanyāstām sanyāsuḥ

Participles

Past Passive Participle
sāta m. n. sātā f.

Past Active Participle
sātavat m. n. sātavatī f.

Present Active Participle
sanvat m. n. sanvatī f.

Present Middle Participle
sanvāna m. n. sanvānā f.

Present Passive Participle
sanyamāna m. n. sanyamānā f.

Future Active Participle
saniṣyat m. n. saniṣyantī f.

Future Middle Participle
saniṣyamāṇa m. n. saniṣyamāṇā f.

Future Passive Participle
sanitavya m. n. sanitavyā f.

Future Passive Participle
sānya m. n. sānyā f.

Future Passive Participle
sananīya m. n. sananīyā f.

Perfect Active Participle
senivas m. n. senuṣī f.

Perfect Middle Participle
senāna m. n. senānā f.

Indeclinable forms

Infinitive
sanitum

Absolutive
sātvā

Absolutive
-sāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsānayāmi sānayāvaḥ sānayāmaḥ
Secondsānayasi sānayathaḥ sānayatha
Thirdsānayati sānayataḥ sānayanti


MiddleSingularDualPlural
Firstsānaye sānayāvahe sānayāmahe
Secondsānayase sānayethe sānayadhve
Thirdsānayate sānayete sānayante


PassiveSingularDualPlural
Firstsānye sānyāvahe sānyāmahe
Secondsānyase sānyethe sānyadhve
Thirdsānyate sānyete sānyante


Imperfect

ActiveSingularDualPlural
Firstasānayam asānayāva asānayāma
Secondasānayaḥ asānayatam asānayata
Thirdasānayat asānayatām asānayan


MiddleSingularDualPlural
Firstasānaye asānayāvahi asānayāmahi
Secondasānayathāḥ asānayethām asānayadhvam
Thirdasānayata asānayetām asānayanta


PassiveSingularDualPlural
Firstasānye asānyāvahi asānyāmahi
Secondasānyathāḥ asānyethām asānyadhvam
Thirdasānyata asānyetām asānyanta


Optative

ActiveSingularDualPlural
Firstsānayeyam sānayeva sānayema
Secondsānayeḥ sānayetam sānayeta
Thirdsānayet sānayetām sānayeyuḥ


MiddleSingularDualPlural
Firstsānayeya sānayevahi sānayemahi
Secondsānayethāḥ sānayeyāthām sānayedhvam
Thirdsānayeta sānayeyātām sānayeran


PassiveSingularDualPlural
Firstsānyeya sānyevahi sānyemahi
Secondsānyethāḥ sānyeyāthām sānyedhvam
Thirdsānyeta sānyeyātām sānyeran


Imperative

ActiveSingularDualPlural
Firstsānayāni sānayāva sānayāma
Secondsānaya sānayatam sānayata
Thirdsānayatu sānayatām sānayantu


MiddleSingularDualPlural
Firstsānayai sānayāvahai sānayāmahai
Secondsānayasva sānayethām sānayadhvam
Thirdsānayatām sānayetām sānayantām


PassiveSingularDualPlural
Firstsānyai sānyāvahai sānyāmahai
Secondsānyasva sānyethām sānyadhvam
Thirdsānyatām sānyetām sānyantām


Future

ActiveSingularDualPlural
Firstsānayiṣyāmi sānayiṣyāvaḥ sānayiṣyāmaḥ
Secondsānayiṣyasi sānayiṣyathaḥ sānayiṣyatha
Thirdsānayiṣyati sānayiṣyataḥ sānayiṣyanti


MiddleSingularDualPlural
Firstsānayiṣye sānayiṣyāvahe sānayiṣyāmahe
Secondsānayiṣyase sānayiṣyethe sānayiṣyadhve
Thirdsānayiṣyate sānayiṣyete sānayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsānayitāsmi sānayitāsvaḥ sānayitāsmaḥ
Secondsānayitāsi sānayitāsthaḥ sānayitāstha
Thirdsānayitā sānayitārau sānayitāraḥ

Participles

Past Passive Participle
sānita m. n. sānitā f.

Past Active Participle
sānitavat m. n. sānitavatī f.

Present Active Participle
sānayat m. n. sānayantī f.

Present Middle Participle
sānayamāna m. n. sānayamānā f.

Present Passive Participle
sānyamāna m. n. sānyamānā f.

Future Active Participle
sānayiṣyat m. n. sānayiṣyantī f.

Future Middle Participle
sānayiṣyamāṇa m. n. sānayiṣyamāṇā f.

Future Passive Participle
sānya m. n. sānyā f.

Future Passive Participle
sānanīya m. n. sānanīyā f.

Future Passive Participle
sānayitavya m. n. sānayitavyā f.

Indeclinable forms

Infinitive
sānayitum

Absolutive
sānayitvā

Absolutive
-sānya

Periphrastic Perfect
sānayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstsisānayiṣāmi sisānayiṣāvaḥ sisānayiṣāmaḥ
Secondsisānayiṣasi sisānayiṣathaḥ sisānayiṣatha
Thirdsisānayiṣati sisānayiṣataḥ sisānayiṣanti


PassiveSingularDualPlural
Firstsisānayiṣye sisānayiṣyāvahe sisānayiṣyāmahe
Secondsisānayiṣyase sisānayiṣyethe sisānayiṣyadhve
Thirdsisānayiṣyate sisānayiṣyete sisānayiṣyante


Imperfect

ActiveSingularDualPlural
Firstasisānayiṣam asisānayiṣāva asisānayiṣāma
Secondasisānayiṣaḥ asisānayiṣatam asisānayiṣata
Thirdasisānayiṣat asisānayiṣatām asisānayiṣan


PassiveSingularDualPlural
Firstasisānayiṣye asisānayiṣyāvahi asisānayiṣyāmahi
Secondasisānayiṣyathāḥ asisānayiṣyethām asisānayiṣyadhvam
Thirdasisānayiṣyata asisānayiṣyetām asisānayiṣyanta


Optative

ActiveSingularDualPlural
Firstsisānayiṣeyam sisānayiṣeva sisānayiṣema
Secondsisānayiṣeḥ sisānayiṣetam sisānayiṣeta
Thirdsisānayiṣet sisānayiṣetām sisānayiṣeyuḥ


PassiveSingularDualPlural
Firstsisānayiṣyeya sisānayiṣyevahi sisānayiṣyemahi
Secondsisānayiṣyethāḥ sisānayiṣyeyāthām sisānayiṣyedhvam
Thirdsisānayiṣyeta sisānayiṣyeyātām sisānayiṣyeran


Imperative

ActiveSingularDualPlural
Firstsisānayiṣāṇi sisānayiṣāva sisānayiṣāma
Secondsisānayiṣa sisānayiṣatam sisānayiṣata
Thirdsisānayiṣatu sisānayiṣatām sisānayiṣantu


PassiveSingularDualPlural
Firstsisānayiṣyai sisānayiṣyāvahai sisānayiṣyāmahai
Secondsisānayiṣyasva sisānayiṣyethām sisānayiṣyadhvam
Thirdsisānayiṣyatām sisānayiṣyetām sisānayiṣyantām


Future

ActiveSingularDualPlural
Firstsisānayiṣyāmi sisānayiṣyāvaḥ sisānayiṣyāmaḥ
Secondsisānayiṣyasi sisānayiṣyathaḥ sisānayiṣyatha
Thirdsisānayiṣyati sisānayiṣyataḥ sisānayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsisānayiṣitāsmi sisānayiṣitāsvaḥ sisānayiṣitāsmaḥ
Secondsisānayiṣitāsi sisānayiṣitāsthaḥ sisānayiṣitāstha
Thirdsisānayiṣitā sisānayiṣitārau sisānayiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣiṣāṇayiṣa siṣiṣāṇayiṣiva siṣiṣāṇayiṣima
Secondsiṣiṣāṇayiṣitha siṣiṣāṇayiṣathuḥ siṣiṣāṇayiṣa
Thirdsiṣiṣāṇayiṣa siṣiṣāṇayiṣatuḥ siṣiṣāṇayiṣuḥ

Participles

Past Passive Participle
sisānayiṣita m. n. sisānayiṣitā f.

Past Active Participle
sisānayiṣitavat m. n. sisānayiṣitavatī f.

Present Active Participle
sisānayiṣat m. n. sisānayiṣantī f.

Present Passive Participle
sisānayiṣyamāṇa m. n. sisānayiṣyamāṇā f.

Future Active Participle
sisānayiṣyat m. n. sisānayiṣyantī f.

Future Passive Participle
sisānayiṣaṇīya m. n. sisānayiṣaṇīyā f.

Future Passive Participle
sisānayiṣya m. n. sisānayiṣyā f.

Future Passive Participle
sisānayiṣitavya m. n. sisānayiṣitavyā f.

Perfect Active Participle
siṣiṣāṇayiṣvas m. n. siṣiṣāṇayiṣuṣī f.

Indeclinable forms

Infinitive
sisānayiṣitum

Absolutive
sisānayiṣitvā

Absolutive
-sisānayiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria