तिङन्तावली
सन्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सनोति
सनुतः
सन्वन्ति
मध्यम
सनोषि
सनुथः
सनुथ
उत्तम
सनोमि
सन्वः
सनुवः
सन्मः
सनुमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सनुते
सन्वाते
सन्वते
मध्यम
सनुषे
सन्वाथे
सनुध्वे
उत्तम
सन्वे
सन्वहे
सनुवहे
सन्महे
सनुमहे
कर्मणि
एक
द्वि
बहु
प्रथम
सन्यते
सन्येते
सन्यन्ते
मध्यम
सन्यसे
सन्येथे
सन्यध्वे
उत्तम
सन्ये
सन्यावहे
सन्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असनोत्
असनुताम्
असन्वन्
मध्यम
असनोः
असनुतम्
असनुत
उत्तम
असनवम्
असन्व
असनुव
असन्म
असनुम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असनुत
असन्वाताम्
असन्वत
मध्यम
असनुथाः
असन्वाथाम्
असनुध्वम्
उत्तम
असन्वि
असन्वहि
असनुवहि
असन्महि
असनुमहि
कर्मणि
एक
द्वि
बहु
प्रथम
असन्यत
असन्येताम्
असन्यन्त
मध्यम
असन्यथाः
असन्येथाम्
असन्यध्वम्
उत्तम
असन्ये
असन्यावहि
असन्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सनुयात्
सनुयाताम्
सनुयुः
मध्यम
सनुयाः
सनुयातम्
सनुयात
उत्तम
सनुयाम्
सनुयाव
सनुयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सन्वीत
सन्वीयाताम्
सन्वीरन्
मध्यम
सन्वीथाः
सन्वीयाथाम्
सन्वीध्वम्
उत्तम
सन्वीय
सन्वीवहि
सन्वीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सन्येत
सन्येयाताम्
सन्येरन्
मध्यम
सन्येथाः
सन्येयाथाम्
सन्येध्वम्
उत्तम
सन्येय
सन्येवहि
सन्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सनोतु
सनुताम्
सन्वन्तु
मध्यम
सनु
सनुतम्
सनुत
उत्तम
सनवानि
सनवाव
सनवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सनुताम्
सन्वाताम्
सन्वताम्
मध्यम
सनुष्व
सन्वाथाम्
सनुध्वम्
उत्तम
सनवै
सनवावहै
सनवामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सन्यताम्
सन्येताम्
सन्यन्ताम्
मध्यम
सन्यस्व
सन्येथाम्
सन्यध्वम्
उत्तम
सन्यै
सन्यावहै
सन्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सनिष्यति
सनिष्यतः
सनिष्यन्ति
मध्यम
सनिष्यसि
सनिष्यथः
सनिष्यथ
उत्तम
सनिष्यामि
सनिष्यावः
सनिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सनिष्यते
सनिष्येते
सनिष्यन्ते
मध्यम
सनिष्यसे
सनिष्येथे
सनिष्यध्वे
उत्तम
सनिष्ये
सनिष्यावहे
सनिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सनिता
सनितारौ
सनितारः
मध्यम
सनितासि
सनितास्थः
सनितास्थ
उत्तम
सनितास्मि
सनितास्वः
सनितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ससान
सेनतुः
सेनुः
मध्यम
सेनिथ
ससन्थ
सेनथुः
सेन
उत्तम
ससान
ससन
सेनिव
सेनिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सेने
सेनाते
सेनिरे
मध्यम
सेनिषे
सेनाथे
सेनिध्वे
उत्तम
सेने
सेनिवहे
सेनिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सन्यात्
सन्यास्ताम्
सन्यासुः
मध्यम
सन्याः
सन्यास्तम्
सन्यास्त
उत्तम
सन्यासम्
सन्यास्व
सन्यास्म
कृदन्त
क्त
सात
m.
n.
साता
f.
क्तवतु
सातवत्
m.
n.
सातवती
f.
शतृ
सन्वत्
m.
n.
सन्वती
f.
शानच्
सन्वान
m.
n.
सन्वाना
f.
शानच् कर्मणि
सन्यमान
m.
n.
सन्यमाना
f.
लुडादेश पर
सनिष्यत्
m.
n.
सनिष्यन्ती
f.
लुडादेश आत्म
सनिष्यमाण
m.
n.
सनिष्यमाणा
f.
तव्य
सनितव्य
m.
n.
सनितव्या
f.
यत्
सान्य
m.
n.
सान्या
f.
अनीयर्
सननीय
m.
n.
सननीया
f.
लिडादेश पर
सेनिवस्
m.
n.
सेनुषी
f.
लिडादेश आत्म
सेनान
m.
n.
सेनाना
f.
अव्यय
तुमुन्
सनितुम्
क्त्वा
सात्वा
ल्यप्
॰साय
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सानयति
सानयतः
सानयन्ति
मध्यम
सानयसि
सानयथः
सानयथ
उत्तम
सानयामि
सानयावः
सानयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सानयते
सानयेते
सानयन्ते
मध्यम
सानयसे
सानयेथे
सानयध्वे
उत्तम
सानये
सानयावहे
सानयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
सान्यते
सान्येते
सान्यन्ते
मध्यम
सान्यसे
सान्येथे
सान्यध्वे
उत्तम
सान्ये
सान्यावहे
सान्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असानयत्
असानयताम्
असानयन्
मध्यम
असानयः
असानयतम्
असानयत
उत्तम
असानयम्
असानयाव
असानयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असानयत
असानयेताम्
असानयन्त
मध्यम
असानयथाः
असानयेथाम्
असानयध्वम्
उत्तम
असानये
असानयावहि
असानयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असान्यत
असान्येताम्
असान्यन्त
मध्यम
असान्यथाः
असान्येथाम्
असान्यध्वम्
उत्तम
असान्ये
असान्यावहि
असान्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सानयेत्
सानयेताम्
सानयेयुः
मध्यम
सानयेः
सानयेतम्
सानयेत
उत्तम
सानयेयम्
सानयेव
सानयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सानयेत
सानयेयाताम्
सानयेरन्
मध्यम
सानयेथाः
सानयेयाथाम्
सानयेध्वम्
उत्तम
सानयेय
सानयेवहि
सानयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सान्येत
सान्येयाताम्
सान्येरन्
मध्यम
सान्येथाः
सान्येयाथाम्
सान्येध्वम्
उत्तम
सान्येय
सान्येवहि
सान्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सानयतु
सानयताम्
सानयन्तु
मध्यम
सानय
सानयतम्
सानयत
उत्तम
सानयानि
सानयाव
सानयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सानयताम्
सानयेताम्
सानयन्ताम्
मध्यम
सानयस्व
सानयेथाम्
सानयध्वम्
उत्तम
सानयै
सानयावहै
सानयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सान्यताम्
सान्येताम्
सान्यन्ताम्
मध्यम
सान्यस्व
सान्येथाम्
सान्यध्वम्
उत्तम
सान्यै
सान्यावहै
सान्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सानयिष्यति
सानयिष्यतः
सानयिष्यन्ति
मध्यम
सानयिष्यसि
सानयिष्यथः
सानयिष्यथ
उत्तम
सानयिष्यामि
सानयिष्यावः
सानयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सानयिष्यते
सानयिष्येते
सानयिष्यन्ते
मध्यम
सानयिष्यसे
सानयिष्येथे
सानयिष्यध्वे
उत्तम
सानयिष्ये
सानयिष्यावहे
सानयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सानयिता
सानयितारौ
सानयितारः
मध्यम
सानयितासि
सानयितास्थः
सानयितास्थ
उत्तम
सानयितास्मि
सानयितास्वः
सानयितास्मः
कृदन्त
क्त
सानित
m.
n.
सानिता
f.
क्तवतु
सानितवत्
m.
n.
सानितवती
f.
शतृ
सानयत्
m.
n.
सानयन्ती
f.
शानच्
सानयमान
m.
n.
सानयमाना
f.
शानच् कर्मणि
सान्यमान
m.
n.
सान्यमाना
f.
लुडादेश पर
सानयिष्यत्
m.
n.
सानयिष्यन्ती
f.
लुडादेश आत्म
सानयिष्यमाण
m.
n.
सानयिष्यमाणा
f.
यत्
सान्य
m.
n.
सान्या
f.
अनीयर्
साननीय
m.
n.
साननीया
f.
तव्य
सानयितव्य
m.
n.
सानयितव्या
f.
अव्यय
तुमुन्
सानयितुम्
क्त्वा
सानयित्वा
ल्यप्
॰सान्य
लिट्
सानयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसानयिषति
सिसनिषति
सिषासति
सिसानयिषतः
सिसनिषतः
सिषासतः
सिसानयिषन्ति
सिसनिषन्ति
सिषासन्ति
मध्यम
सिसानयिषसि
सिसनिषसि
सिषाससि
सिसानयिषथः
सिसनिषथः
सिषासथः
सिसानयिषथ
सिसनिषथ
सिषासथ
उत्तम
सिसानयिषामि
सिसनिषामि
सिषासामि
सिसानयिषावः
सिसनिषावः
सिषासावः
सिसानयिषामः
सिसनिषामः
सिषासामः
कर्मणि
एक
द्वि
बहु
प्रथम
सिसानयिष्यते
सिसनिष्यते
सिषास्यते
सिसानयिष्येते
सिसनिष्येते
सिषास्येते
सिसानयिष्यन्ते
सिसनिष्यन्ते
सिषास्यन्ते
मध्यम
सिसानयिष्यसे
सिसनिष्यसे
सिषास्यसे
सिसानयिष्येथे
सिसनिष्येथे
सिषास्येथे
सिसानयिष्यध्वे
सिसनिष्यध्वे
सिषास्यध्वे
उत्तम
सिसानयिष्ये
सिसनिष्ये
सिषास्ये
सिसानयिष्यावहे
सिसनिष्यावहे
सिषास्यावहे
सिसानयिष्यामहे
सिसनिष्यामहे
सिषास्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असिसानयिषत्
असिसनिषत्
असिषासत्
असिसानयिषताम्
असिसनिषताम्
असिषासताम्
असिसानयिषन्
असिसनिषन्
असिषासन्
मध्यम
असिसानयिषः
असिसनिषः
असिषासः
असिसानयिषतम्
असिसनिषतम्
असिषासतम्
असिसानयिषत
असिसनिषत
असिषासत
उत्तम
असिसानयिषम्
असिसनिषम्
असिषासम्
असिसानयिषाव
असिसनिषाव
असिषासाव
असिसानयिषाम
असिसनिषाम
असिषासाम
कर्मणि
एक
द्वि
बहु
प्रथम
असिसानयिष्यत
असिसनिष्यत
असिषास्यत
असिसानयिष्येताम्
असिसनिष्येताम्
असिषास्येताम्
असिसानयिष्यन्त
असिसनिष्यन्त
असिषास्यन्त
मध्यम
असिसानयिष्यथाः
असिसनिष्यथाः
असिषास्यथाः
असिसानयिष्येथाम्
असिसनिष्येथाम्
असिषास्येथाम्
असिसानयिष्यध्वम्
असिसनिष्यध्वम्
असिषास्यध्वम्
उत्तम
असिसानयिष्ये
असिसनिष्ये
असिषास्ये
असिसानयिष्यावहि
असिसनिष्यावहि
असिषास्यावहि
असिसानयिष्यामहि
असिसनिष्यामहि
असिषास्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसानयिषेत्
सिसनिषेत्
सिषासेत्
सिसानयिषेताम्
सिसनिषेताम्
सिषासेताम्
सिसानयिषेयुः
सिसनिषेयुः
सिषासेयुः
मध्यम
सिसानयिषेः
सिसनिषेः
सिषासेः
सिसानयिषेतम्
सिसनिषेतम्
सिषासेतम्
सिसानयिषेत
सिसनिषेत
सिषासेत
उत्तम
सिसानयिषेयम्
सिसनिषेयम्
सिषासेयम्
सिसानयिषेव
सिसनिषेव
सिषासेव
सिसानयिषेम
सिसनिषेम
सिषासेम
कर्मणि
एक
द्वि
बहु
प्रथम
सिसानयिष्येत
सिसनिष्येत
सिषास्येत
सिसानयिष्येयाताम्
सिसनिष्येयाताम्
सिषास्येयाताम्
सिसानयिष्येरन्
सिसनिष्येरन्
सिषास्येरन्
मध्यम
सिसानयिष्येथाः
सिसनिष्येथाः
सिषास्येथाः
सिसानयिष्येयाथाम्
सिसनिष्येयाथाम्
सिषास्येयाथाम्
सिसानयिष्येध्वम्
सिसनिष्येध्वम्
सिषास्येध्वम्
उत्तम
सिसानयिष्येय
सिसनिष्येय
सिषास्येय
सिसानयिष्येवहि
सिसनिष्येवहि
सिषास्येवहि
सिसानयिष्येमहि
सिसनिष्येमहि
सिषास्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसानयिषतु
सिसनिषतु
सिषासतु
सिसानयिषताम्
सिसनिषताम्
सिषासताम्
सिसानयिषन्तु
सिसनिषन्तु
सिषासन्तु
मध्यम
सिसानयिष
सिसनिष
सिषास
सिसानयिषतम्
सिसनिषतम्
सिषासतम्
सिसानयिषत
सिसनिषत
सिषासत
उत्तम
सिसानयिषाणि
सिसनिषाणि
सिषासानि
सिसानयिषाव
सिसनिषाव
सिषासाव
सिसानयिषाम
सिसनिषाम
सिषासाम
कर्मणि
एक
द्वि
बहु
प्रथम
सिसानयिष्यताम्
सिसनिष्यताम्
सिषास्यताम्
सिसानयिष्येताम्
सिसनिष्येताम्
सिषास्येताम्
सिसानयिष्यन्ताम्
सिसनिष्यन्ताम्
सिषास्यन्ताम्
मध्यम
सिसानयिष्यस्व
सिसनिष्यस्व
सिषास्यस्व
सिसानयिष्येथाम्
सिसनिष्येथाम्
सिषास्येथाम्
सिसानयिष्यध्वम्
सिसनिष्यध्वम्
सिषास्यध्वम्
उत्तम
सिसानयिष्यै
सिसनिष्यै
सिषास्यै
सिसानयिष्यावहै
सिसनिष्यावहै
सिषास्यावहै
सिसानयिष्यामहै
सिसनिष्यामहै
सिषास्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसानयिषिष्यति
सिसनिषिष्यति
सिषासिष्यति
सिसानयिषिष्यतः
सिसनिषिष्यतः
सिषासिष्यतः
सिसानयिषिष्यन्ति
सिसनिषिष्यन्ति
सिषासिष्यन्ति
मध्यम
सिसानयिषिष्यसि
सिसनिषिष्यसि
सिषासिष्यसि
सिसानयिषिष्यथः
सिसनिषिष्यथः
सिषासिष्यथः
सिसानयिषिष्यथ
सिसनिषिष्यथ
सिषासिष्यथ
उत्तम
सिसानयिषिष्यामि
सिसनिषिष्यामि
सिषासिष्यामि
सिसानयिषिष्यावः
सिसनिषिष्यावः
सिषासिष्यावः
सिसानयिषिष्यामः
सिसनिषिष्यामः
सिषासिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसानयिषिता
सिसनिषिता
सिषासिता
सिसानयिषितारौ
सिसनिषितारौ
सिषासितारौ
सिसानयिषितारः
सिसनिषितारः
सिषासितारः
मध्यम
सिसानयिषितासि
सिसनिषितासि
सिषासितासि
सिसानयिषितास्थः
सिसनिषितास्थः
सिषासितास्थः
सिसानयिषितास्थ
सिसनिषितास्थ
सिषासितास्थ
उत्तम
सिसानयिषितास्मि
सिसनिषितास्मि
सिषासितास्मि
सिसानयिषितास्वः
सिसनिषितास्वः
सिषासितास्वः
सिसानयिषितास्मः
सिसनिषितास्मः
सिषासितास्मः
कृदन्त
क्त
सिसानयिषित
m.
n.
सिसानयिषिता
f.
क्त
सिसनिषित
m.
n.
सिसनिषिता
f.
क्त
सिषासित
m.
n.
सिषासिता
f.
क्तवतु
सिषासितवत्
m.
n.
सिषासितवती
f.
क्तवतु
सिसनिषितवत्
m.
n.
सिसनिषितवती
f.
क्तवतु
सिसानयिषितवत्
m.
n.
सिसानयिषितवती
f.
शतृ
सिसानयिषत्
m.
n.
सिसानयिषन्ती
f.
शतृ
सिसनिषत्
m.
n.
सिसनिषन्ती
f.
शतृ
सिषासत्
m.
n.
सिषासन्ती
f.
शानच् कर्मणि
सिसानयिष्यमाण
m.
n.
सिसानयिष्यमाणा
f.
शानच् कर्मणि
सिसनिष्यमाण
m.
n.
सिसनिष्यमाणा
f.
शानच् कर्मणि
सिषास्यमान
m.
n.
सिषास्यमाना
f.
लुडादेश पर
सिषासिष्यत्
m.
n.
सिषासिष्यन्ती
f.
लुडादेश पर
सिसनिषिष्यत्
m.
n.
सिसनिषिष्यन्ती
f.
लुडादेश पर
सिसानयिषिष्यत्
m.
n.
सिसानयिषिष्यन्ती
f.
तव्य
सिषासितव्य
m.
n.
सिषासितव्या
f.
अनीयर्
सिषासनीय
m.
n.
सिषासनीया
f.
यत्
सिषास्य
m.
n.
सिषास्या
f.
तव्य
सिसनिषितव्य
m.
n.
सिसनिषितव्या
f.
अनीयर्
सिसनिषणीय
m.
n.
सिसनिषणीया
f.
यत्
सिसनिष्य
m.
n.
सिसनिष्या
f.
तव्य
सिसानयिषितव्य
m.
n.
सिसानयिषितव्या
f.
अनीयर्
सिसानयिषणीय
m.
n.
सिसानयिषणीया
f.
यत्
सिसानयिष्य
m.
n.
सिसानयिष्या
f.
अव्यय
तुमुन्
सिसानयिषितुम्
तुमुन्
सिसनिषितुम्
तुमुन्
सिषासितुम्
क्त्वा
सिसानयिषित्वा
क्त्वा
सिसनिषित्वा
क्त्वा
सिषासित्वा
ल्यप्
॰सिसानयिष्य
ल्यप्
॰सिसनिष्य
ल्यप्
॰सिषास्य
लिट्
सिसानयिषाम्
लिट्
सिसनिषाम्
लिट्
सिषासाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025