Declension table of ?sātavat

Deva

MasculineSingularDualPlural
Nominativesātavān sātavantau sātavantaḥ
Vocativesātavan sātavantau sātavantaḥ
Accusativesātavantam sātavantau sātavataḥ
Instrumentalsātavatā sātavadbhyām sātavadbhiḥ
Dativesātavate sātavadbhyām sātavadbhyaḥ
Ablativesātavataḥ sātavadbhyām sātavadbhyaḥ
Genitivesātavataḥ sātavatoḥ sātavatām
Locativesātavati sātavatoḥ sātavatsu

Compound sātavat -

Adverb -sātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria