Declension table of sātavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sātavān | sātavantau | sātavantaḥ |
Vocative | sātavan | sātavantau | sātavantaḥ |
Accusative | sātavantam | sātavantau | sātavataḥ |
Instrumental | sātavatā | sātavadbhyām | sātavadbhiḥ |
Dative | sātavate | sātavadbhyām | sātavadbhyaḥ |
Ablative | sātavataḥ | sātavadbhyām | sātavadbhyaḥ |
Genitive | sātavataḥ | sātavatoḥ | sātavatām |
Locative | sātavati | sātavatoḥ | sātavatsu |