Declension table of sāta

Deva

NeuterSingularDualPlural
Nominativesātam sāte sātāni
Vocativesāta sāte sātāni
Accusativesātam sāte sātāni
Instrumentalsātena sātābhyām sātaiḥ
Dativesātāya sātābhyām sātebhyaḥ
Ablativesātāt sātābhyām sātebhyaḥ
Genitivesātasya sātayoḥ sātānām
Locativesāte sātayoḥ sāteṣu

Compound sāta -

Adverb -sātam -sātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria