Declension table of sanvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sanvan | sanvantau | sanvantaḥ |
Vocative | sanvan | sanvantau | sanvantaḥ |
Accusative | sanvantam | sanvantau | sanvataḥ |
Instrumental | sanvatā | sanvadbhyām | sanvadbhiḥ |
Dative | sanvate | sanvadbhyām | sanvadbhyaḥ |
Ablative | sanvataḥ | sanvadbhyām | sanvadbhyaḥ |
Genitive | sanvataḥ | sanvatoḥ | sanvatām |
Locative | sanvati | sanvatoḥ | sanvatsu |