Declension table of saniṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saniṣyamāṇaḥ | saniṣyamāṇau | saniṣyamāṇāḥ |
Vocative | saniṣyamāṇa | saniṣyamāṇau | saniṣyamāṇāḥ |
Accusative | saniṣyamāṇam | saniṣyamāṇau | saniṣyamāṇān |
Instrumental | saniṣyamāṇena | saniṣyamāṇābhyām | saniṣyamāṇaiḥ |
Dative | saniṣyamāṇāya | saniṣyamāṇābhyām | saniṣyamāṇebhyaḥ |
Ablative | saniṣyamāṇāt | saniṣyamāṇābhyām | saniṣyamāṇebhyaḥ |
Genitive | saniṣyamāṇasya | saniṣyamāṇayoḥ | saniṣyamāṇānām |
Locative | saniṣyamāṇe | saniṣyamāṇayoḥ | saniṣyamāṇeṣu |