Declension table of ?senivas

Deva

NeuterSingularDualPlural
Nominativesenivat senuṣī senivāṃsi
Vocativesenivat senuṣī senivāṃsi
Accusativesenivat senuṣī senivāṃsi
Instrumentalsenuṣā senivadbhyām senivadbhiḥ
Dativesenuṣe senivadbhyām senivadbhyaḥ
Ablativesenuṣaḥ senivadbhyām senivadbhyaḥ
Genitivesenuṣaḥ senuṣoḥ senuṣām
Locativesenuṣi senuṣoḥ senivatsu

Compound senivat -

Adverb -senivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria