Declension table of ?sisānayiṣitavya

Deva

NeuterSingularDualPlural
Nominativesisānayiṣitavyam sisānayiṣitavye sisānayiṣitavyāni
Vocativesisānayiṣitavya sisānayiṣitavye sisānayiṣitavyāni
Accusativesisānayiṣitavyam sisānayiṣitavye sisānayiṣitavyāni
Instrumentalsisānayiṣitavyena sisānayiṣitavyābhyām sisānayiṣitavyaiḥ
Dativesisānayiṣitavyāya sisānayiṣitavyābhyām sisānayiṣitavyebhyaḥ
Ablativesisānayiṣitavyāt sisānayiṣitavyābhyām sisānayiṣitavyebhyaḥ
Genitivesisānayiṣitavyasya sisānayiṣitavyayoḥ sisānayiṣitavyānām
Locativesisānayiṣitavye sisānayiṣitavyayoḥ sisānayiṣitavyeṣu

Compound sisānayiṣitavya -

Adverb -sisānayiṣitavyam -sisānayiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria