Declension table of saniṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saniṣyamāṇā | saniṣyamāṇe | saniṣyamāṇāḥ |
Vocative | saniṣyamāṇe | saniṣyamāṇe | saniṣyamāṇāḥ |
Accusative | saniṣyamāṇām | saniṣyamāṇe | saniṣyamāṇāḥ |
Instrumental | saniṣyamāṇayā | saniṣyamāṇābhyām | saniṣyamāṇābhiḥ |
Dative | saniṣyamāṇāyai | saniṣyamāṇābhyām | saniṣyamāṇābhyaḥ |
Ablative | saniṣyamāṇāyāḥ | saniṣyamāṇābhyām | saniṣyamāṇābhyaḥ |
Genitive | saniṣyamāṇāyāḥ | saniṣyamāṇayoḥ | saniṣyamāṇānām |
Locative | saniṣyamāṇāyām | saniṣyamāṇayoḥ | saniṣyamāṇāsu |