Declension table of ?saniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaniṣyamāṇā saniṣyamāṇe saniṣyamāṇāḥ
Vocativesaniṣyamāṇe saniṣyamāṇe saniṣyamāṇāḥ
Accusativesaniṣyamāṇām saniṣyamāṇe saniṣyamāṇāḥ
Instrumentalsaniṣyamāṇayā saniṣyamāṇābhyām saniṣyamāṇābhiḥ
Dativesaniṣyamāṇāyai saniṣyamāṇābhyām saniṣyamāṇābhyaḥ
Ablativesaniṣyamāṇāyāḥ saniṣyamāṇābhyām saniṣyamāṇābhyaḥ
Genitivesaniṣyamāṇāyāḥ saniṣyamāṇayoḥ saniṣyamāṇānām
Locativesaniṣyamāṇāyām saniṣyamāṇayoḥ saniṣyamāṇāsu

Adverb -saniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria