Declension table of sāta

Deva

MasculineSingularDualPlural
Nominativesātaḥ sātau sātāḥ
Vocativesāta sātau sātāḥ
Accusativesātam sātau sātān
Instrumentalsātena sātābhyām sātaiḥ sātebhiḥ
Dativesātāya sātābhyām sātebhyaḥ
Ablativesātāt sātābhyām sātebhyaḥ
Genitivesātasya sātayoḥ sātānām
Locativesāte sātayoḥ sāteṣu

Compound sāta -

Adverb -sātam -sātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria