Declension table of sānayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesānayiṣyamāṇaḥ sānayiṣyamāṇau sānayiṣyamāṇāḥ
Vocativesānayiṣyamāṇa sānayiṣyamāṇau sānayiṣyamāṇāḥ
Accusativesānayiṣyamāṇam sānayiṣyamāṇau sānayiṣyamāṇān
Instrumentalsānayiṣyamāṇena sānayiṣyamāṇābhyām sānayiṣyamāṇaiḥ
Dativesānayiṣyamāṇāya sānayiṣyamāṇābhyām sānayiṣyamāṇebhyaḥ
Ablativesānayiṣyamāṇāt sānayiṣyamāṇābhyām sānayiṣyamāṇebhyaḥ
Genitivesānayiṣyamāṇasya sānayiṣyamāṇayoḥ sānayiṣyamāṇānām
Locativesānayiṣyamāṇe sānayiṣyamāṇayoḥ sānayiṣyamāṇeṣu

Compound sānayiṣyamāṇa -

Adverb -sānayiṣyamāṇam -sānayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria