Declension table of ?sānitavatī

Deva

FeminineSingularDualPlural
Nominativesānitavatī sānitavatyau sānitavatyaḥ
Vocativesānitavati sānitavatyau sānitavatyaḥ
Accusativesānitavatīm sānitavatyau sānitavatīḥ
Instrumentalsānitavatyā sānitavatībhyām sānitavatībhiḥ
Dativesānitavatyai sānitavatībhyām sānitavatībhyaḥ
Ablativesānitavatyāḥ sānitavatībhyām sānitavatībhyaḥ
Genitivesānitavatyāḥ sānitavatyoḥ sānitavatīnām
Locativesānitavatyām sānitavatyoḥ sānitavatīṣu

Compound sānitavati - sānitavatī -

Adverb -sānitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria