Declension table of ?sisānayiṣya

Deva

MasculineSingularDualPlural
Nominativesisānayiṣyaḥ sisānayiṣyau sisānayiṣyāḥ
Vocativesisānayiṣya sisānayiṣyau sisānayiṣyāḥ
Accusativesisānayiṣyam sisānayiṣyau sisānayiṣyān
Instrumentalsisānayiṣyeṇa sisānayiṣyābhyām sisānayiṣyaiḥ sisānayiṣyebhiḥ
Dativesisānayiṣyāya sisānayiṣyābhyām sisānayiṣyebhyaḥ
Ablativesisānayiṣyāt sisānayiṣyābhyām sisānayiṣyebhyaḥ
Genitivesisānayiṣyasya sisānayiṣyayoḥ sisānayiṣyāṇām
Locativesisānayiṣye sisānayiṣyayoḥ sisānayiṣyeṣu

Compound sisānayiṣya -

Adverb -sisānayiṣyam -sisānayiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria