Declension table of ?sisānayiṣya

Deva

NeuterSingularDualPlural
Nominativesisānayiṣyam sisānayiṣye sisānayiṣyāṇi
Vocativesisānayiṣya sisānayiṣye sisānayiṣyāṇi
Accusativesisānayiṣyam sisānayiṣye sisānayiṣyāṇi
Instrumentalsisānayiṣyeṇa sisānayiṣyābhyām sisānayiṣyaiḥ
Dativesisānayiṣyāya sisānayiṣyābhyām sisānayiṣyebhyaḥ
Ablativesisānayiṣyāt sisānayiṣyābhyām sisānayiṣyebhyaḥ
Genitivesisānayiṣyasya sisānayiṣyayoḥ sisānayiṣyāṇām
Locativesisānayiṣye sisānayiṣyayoḥ sisānayiṣyeṣu

Compound sisānayiṣya -

Adverb -sisānayiṣyam -sisānayiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria