Declension table of ?sisānayiṣita

Deva

MasculineSingularDualPlural
Nominativesisānayiṣitaḥ sisānayiṣitau sisānayiṣitāḥ
Vocativesisānayiṣita sisānayiṣitau sisānayiṣitāḥ
Accusativesisānayiṣitam sisānayiṣitau sisānayiṣitān
Instrumentalsisānayiṣitena sisānayiṣitābhyām sisānayiṣitaiḥ sisānayiṣitebhiḥ
Dativesisānayiṣitāya sisānayiṣitābhyām sisānayiṣitebhyaḥ
Ablativesisānayiṣitāt sisānayiṣitābhyām sisānayiṣitebhyaḥ
Genitivesisānayiṣitasya sisānayiṣitayoḥ sisānayiṣitānām
Locativesisānayiṣite sisānayiṣitayoḥ sisānayiṣiteṣu

Compound sisānayiṣita -

Adverb -sisānayiṣitam -sisānayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria