Declension table of ?sānita

Deva

MasculineSingularDualPlural
Nominativesānitaḥ sānitau sānitāḥ
Vocativesānita sānitau sānitāḥ
Accusativesānitam sānitau sānitān
Instrumentalsānitena sānitābhyām sānitaiḥ sānitebhiḥ
Dativesānitāya sānitābhyām sānitebhyaḥ
Ablativesānitāt sānitābhyām sānitebhyaḥ
Genitivesānitasya sānitayoḥ sānitānām
Locativesānite sānitayoḥ sāniteṣu

Compound sānita -

Adverb -sānitam -sānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria