Declension table of ?sānita

Deva

NeuterSingularDualPlural
Nominativesānitam sānite sānitāni
Vocativesānita sānite sānitāni
Accusativesānitam sānite sānitāni
Instrumentalsānitena sānitābhyām sānitaiḥ
Dativesānitāya sānitābhyām sānitebhyaḥ
Ablativesānitāt sānitābhyām sānitebhyaḥ
Genitivesānitasya sānitayoḥ sānitānām
Locativesānite sānitayoḥ sāniteṣu

Compound sānita -

Adverb -sānitam -sānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria