Declension table of saniṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saniṣyantī | saniṣyantyau | saniṣyantyaḥ |
Vocative | saniṣyanti | saniṣyantyau | saniṣyantyaḥ |
Accusative | saniṣyantīm | saniṣyantyau | saniṣyantīḥ |
Instrumental | saniṣyantyā | saniṣyantībhyām | saniṣyantībhiḥ |
Dative | saniṣyantyai | saniṣyantībhyām | saniṣyantībhyaḥ |
Ablative | saniṣyantyāḥ | saniṣyantībhyām | saniṣyantībhyaḥ |
Genitive | saniṣyantyāḥ | saniṣyantyoḥ | saniṣyantīnām |
Locative | saniṣyantyām | saniṣyantyoḥ | saniṣyantīṣu |