Declension table of ?sānayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesānayiṣyantī sānayiṣyantyau sānayiṣyantyaḥ
Vocativesānayiṣyanti sānayiṣyantyau sānayiṣyantyaḥ
Accusativesānayiṣyantīm sānayiṣyantyau sānayiṣyantīḥ
Instrumentalsānayiṣyantyā sānayiṣyantībhyām sānayiṣyantībhiḥ
Dativesānayiṣyantyai sānayiṣyantībhyām sānayiṣyantībhyaḥ
Ablativesānayiṣyantyāḥ sānayiṣyantībhyām sānayiṣyantībhyaḥ
Genitivesānayiṣyantyāḥ sānayiṣyantyoḥ sānayiṣyantīnām
Locativesānayiṣyantyām sānayiṣyantyoḥ sānayiṣyantīṣu

Compound sānayiṣyanti - sānayiṣyantī -

Adverb -sānayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria