Declension table of ?sānayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesānayiṣyamāṇam sānayiṣyamāṇe sānayiṣyamāṇāni
Vocativesānayiṣyamāṇa sānayiṣyamāṇe sānayiṣyamāṇāni
Accusativesānayiṣyamāṇam sānayiṣyamāṇe sānayiṣyamāṇāni
Instrumentalsānayiṣyamāṇena sānayiṣyamāṇābhyām sānayiṣyamāṇaiḥ
Dativesānayiṣyamāṇāya sānayiṣyamāṇābhyām sānayiṣyamāṇebhyaḥ
Ablativesānayiṣyamāṇāt sānayiṣyamāṇābhyām sānayiṣyamāṇebhyaḥ
Genitivesānayiṣyamāṇasya sānayiṣyamāṇayoḥ sānayiṣyamāṇānām
Locativesānayiṣyamāṇe sānayiṣyamāṇayoḥ sānayiṣyamāṇeṣu

Compound sānayiṣyamāṇa -

Adverb -sānayiṣyamāṇam -sānayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria