Declension table of sisānayiṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sisānayiṣitavat | sisānayiṣitavantī sisānayiṣitavatī | sisānayiṣitavanti |
Vocative | sisānayiṣitavat | sisānayiṣitavantī sisānayiṣitavatī | sisānayiṣitavanti |
Accusative | sisānayiṣitavat | sisānayiṣitavantī sisānayiṣitavatī | sisānayiṣitavanti |
Instrumental | sisānayiṣitavatā | sisānayiṣitavadbhyām | sisānayiṣitavadbhiḥ |
Dative | sisānayiṣitavate | sisānayiṣitavadbhyām | sisānayiṣitavadbhyaḥ |
Ablative | sisānayiṣitavataḥ | sisānayiṣitavadbhyām | sisānayiṣitavadbhyaḥ |
Genitive | sisānayiṣitavataḥ | sisānayiṣitavatoḥ | sisānayiṣitavatām |
Locative | sisānayiṣitavati | sisānayiṣitavatoḥ | sisānayiṣitavatsu |