Declension table of sānitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sānitavān | sānitavantau | sānitavantaḥ |
Vocative | sānitavan | sānitavantau | sānitavantaḥ |
Accusative | sānitavantam | sānitavantau | sānitavataḥ |
Instrumental | sānitavatā | sānitavadbhyām | sānitavadbhiḥ |
Dative | sānitavate | sānitavadbhyām | sānitavadbhyaḥ |
Ablative | sānitavataḥ | sānitavadbhyām | sānitavadbhyaḥ |
Genitive | sānitavataḥ | sānitavatoḥ | sānitavatām |
Locative | sānitavati | sānitavatoḥ | sānitavatsu |