Declension table of ?sānayitavya

Deva

NeuterSingularDualPlural
Nominativesānayitavyam sānayitavye sānayitavyāni
Vocativesānayitavya sānayitavye sānayitavyāni
Accusativesānayitavyam sānayitavye sānayitavyāni
Instrumentalsānayitavyena sānayitavyābhyām sānayitavyaiḥ
Dativesānayitavyāya sānayitavyābhyām sānayitavyebhyaḥ
Ablativesānayitavyāt sānayitavyābhyām sānayitavyebhyaḥ
Genitivesānayitavyasya sānayitavyayoḥ sānayitavyānām
Locativesānayitavye sānayitavyayoḥ sānayitavyeṣu

Compound sānayitavya -

Adverb -sānayitavyam -sānayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria