Declension table of ?sānayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesānayiṣyamāṇā sānayiṣyamāṇe sānayiṣyamāṇāḥ
Vocativesānayiṣyamāṇe sānayiṣyamāṇe sānayiṣyamāṇāḥ
Accusativesānayiṣyamāṇām sānayiṣyamāṇe sānayiṣyamāṇāḥ
Instrumentalsānayiṣyamāṇayā sānayiṣyamāṇābhyām sānayiṣyamāṇābhiḥ
Dativesānayiṣyamāṇāyai sānayiṣyamāṇābhyām sānayiṣyamāṇābhyaḥ
Ablativesānayiṣyamāṇāyāḥ sānayiṣyamāṇābhyām sānayiṣyamāṇābhyaḥ
Genitivesānayiṣyamāṇāyāḥ sānayiṣyamāṇayoḥ sānayiṣyamāṇānām
Locativesānayiṣyamāṇāyām sānayiṣyamāṇayoḥ sānayiṣyamāṇāsu

Adverb -sānayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria