Declension table of sanvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sanvat | sanvantī sanvatī | sanvanti |
Vocative | sanvat | sanvantī sanvatī | sanvanti |
Accusative | sanvat | sanvantī sanvatī | sanvanti |
Instrumental | sanvatā | sanvadbhyām | sanvadbhiḥ |
Dative | sanvate | sanvadbhyām | sanvadbhyaḥ |
Ablative | sanvataḥ | sanvadbhyām | sanvadbhyaḥ |
Genitive | sanvataḥ | sanvatoḥ | sanvatām |
Locative | sanvati | sanvatoḥ | sanvatsu |