Declension table of ?senuṣī

Deva

FeminineSingularDualPlural
Nominativesenuṣī senuṣyau senuṣyaḥ
Vocativesenuṣi senuṣyau senuṣyaḥ
Accusativesenuṣīm senuṣyau senuṣīḥ
Instrumentalsenuṣyā senuṣībhyām senuṣībhiḥ
Dativesenuṣyai senuṣībhyām senuṣībhyaḥ
Ablativesenuṣyāḥ senuṣībhyām senuṣībhyaḥ
Genitivesenuṣyāḥ senuṣyoḥ senuṣīṇām
Locativesenuṣyām senuṣyoḥ senuṣīṣu

Compound senuṣi - senuṣī -

Adverb -senuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria