Declension table of sātavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sātavat | sātavantī sātavatī | sātavanti |
Vocative | sātavat | sātavantī sātavatī | sātavanti |
Accusative | sātavat | sātavantī sātavatī | sātavanti |
Instrumental | sātavatā | sātavadbhyām | sātavadbhiḥ |
Dative | sātavate | sātavadbhyām | sātavadbhyaḥ |
Ablative | sātavataḥ | sātavadbhyām | sātavadbhyaḥ |
Genitive | sātavataḥ | sātavatoḥ | sātavatām |
Locative | sātavati | sātavatoḥ | sātavatsu |