Declension table of ?sātavat

Deva

NeuterSingularDualPlural
Nominativesātavat sātavantī sātavatī sātavanti
Vocativesātavat sātavantī sātavatī sātavanti
Accusativesātavat sātavantī sātavatī sātavanti
Instrumentalsātavatā sātavadbhyām sātavadbhiḥ
Dativesātavate sātavadbhyām sātavadbhyaḥ
Ablativesātavataḥ sātavadbhyām sātavadbhyaḥ
Genitivesātavataḥ sātavatoḥ sātavatām
Locativesātavati sātavatoḥ sātavatsu

Adverb -sātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria