Declension table of ?saniṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaniṣyamāṇam saniṣyamāṇe saniṣyamāṇāni
Vocativesaniṣyamāṇa saniṣyamāṇe saniṣyamāṇāni
Accusativesaniṣyamāṇam saniṣyamāṇe saniṣyamāṇāni
Instrumentalsaniṣyamāṇena saniṣyamāṇābhyām saniṣyamāṇaiḥ
Dativesaniṣyamāṇāya saniṣyamāṇābhyām saniṣyamāṇebhyaḥ
Ablativesaniṣyamāṇāt saniṣyamāṇābhyām saniṣyamāṇebhyaḥ
Genitivesaniṣyamāṇasya saniṣyamāṇayoḥ saniṣyamāṇānām
Locativesaniṣyamāṇe saniṣyamāṇayoḥ saniṣyamāṇeṣu

Compound saniṣyamāṇa -

Adverb -saniṣyamāṇam -saniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria