Declension table of saniṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saniṣyamāṇam | saniṣyamāṇe | saniṣyamāṇāni |
Vocative | saniṣyamāṇa | saniṣyamāṇe | saniṣyamāṇāni |
Accusative | saniṣyamāṇam | saniṣyamāṇe | saniṣyamāṇāni |
Instrumental | saniṣyamāṇena | saniṣyamāṇābhyām | saniṣyamāṇaiḥ |
Dative | saniṣyamāṇāya | saniṣyamāṇābhyām | saniṣyamāṇebhyaḥ |
Ablative | saniṣyamāṇāt | saniṣyamāṇābhyām | saniṣyamāṇebhyaḥ |
Genitive | saniṣyamāṇasya | saniṣyamāṇayoḥ | saniṣyamāṇānām |
Locative | saniṣyamāṇe | saniṣyamāṇayoḥ | saniṣyamāṇeṣu |