Declension table of sānitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sānitavat | sānitavantī sānitavatī | sānitavanti |
Vocative | sānitavat | sānitavantī sānitavatī | sānitavanti |
Accusative | sānitavat | sānitavantī sānitavatī | sānitavanti |
Instrumental | sānitavatā | sānitavadbhyām | sānitavadbhiḥ |
Dative | sānitavate | sānitavadbhyām | sānitavadbhyaḥ |
Ablative | sānitavataḥ | sānitavadbhyām | sānitavadbhyaḥ |
Genitive | sānitavataḥ | sānitavatoḥ | sānitavatām |
Locative | sānitavati | sānitavatoḥ | sānitavatsu |