Declension table of saniṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saniṣyat | saniṣyantī saniṣyatī | saniṣyanti |
Vocative | saniṣyat | saniṣyantī saniṣyatī | saniṣyanti |
Accusative | saniṣyat | saniṣyantī saniṣyatī | saniṣyanti |
Instrumental | saniṣyatā | saniṣyadbhyām | saniṣyadbhiḥ |
Dative | saniṣyate | saniṣyadbhyām | saniṣyadbhyaḥ |
Ablative | saniṣyataḥ | saniṣyadbhyām | saniṣyadbhyaḥ |
Genitive | saniṣyataḥ | saniṣyatoḥ | saniṣyatām |
Locative | saniṣyati | saniṣyatoḥ | saniṣyatsu |