Declension table of ?saniṣyat

Deva

NeuterSingularDualPlural
Nominativesaniṣyat saniṣyantī saniṣyatī saniṣyanti
Vocativesaniṣyat saniṣyantī saniṣyatī saniṣyanti
Accusativesaniṣyat saniṣyantī saniṣyatī saniṣyanti
Instrumentalsaniṣyatā saniṣyadbhyām saniṣyadbhiḥ
Dativesaniṣyate saniṣyadbhyām saniṣyadbhyaḥ
Ablativesaniṣyataḥ saniṣyadbhyām saniṣyadbhyaḥ
Genitivesaniṣyataḥ saniṣyatoḥ saniṣyatām
Locativesaniṣyati saniṣyatoḥ saniṣyatsu

Adverb -saniṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria